Declension table of ?vinaṭana

Deva

NeuterSingularDualPlural
Nominativevinaṭanam vinaṭane vinaṭanāni
Vocativevinaṭana vinaṭane vinaṭanāni
Accusativevinaṭanam vinaṭane vinaṭanāni
Instrumentalvinaṭanena vinaṭanābhyām vinaṭanaiḥ
Dativevinaṭanāya vinaṭanābhyām vinaṭanebhyaḥ
Ablativevinaṭanāt vinaṭanābhyām vinaṭanebhyaḥ
Genitivevinaṭanasya vinaṭanayoḥ vinaṭanānām
Locativevinaṭane vinaṭanayoḥ vinaṭaneṣu

Compound vinaṭana -

Adverb -vinaṭanam -vinaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria