Declension table of vinaṣṭi

Deva

FeminineSingularDualPlural
Nominativevinaṣṭiḥ vinaṣṭī vinaṣṭayaḥ
Vocativevinaṣṭe vinaṣṭī vinaṣṭayaḥ
Accusativevinaṣṭim vinaṣṭī vinaṣṭīḥ
Instrumentalvinaṣṭyā vinaṣṭibhyām vinaṣṭibhiḥ
Dativevinaṣṭyai vinaṣṭaye vinaṣṭibhyām vinaṣṭibhyaḥ
Ablativevinaṣṭyāḥ vinaṣṭeḥ vinaṣṭibhyām vinaṣṭibhyaḥ
Genitivevinaṣṭyāḥ vinaṣṭeḥ vinaṣṭyoḥ vinaṣṭīnām
Locativevinaṣṭyām vinaṣṭau vinaṣṭyoḥ vinaṣṭiṣu

Compound vinaṣṭi -

Adverb -vinaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria