सुबन्तावली ?विनष्टचक्षुस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनष्टचक्षुः विनष्टचक्षुषी विनष्टचक्षूंषि
सम्बोधनम्विनष्टचक्षुः विनष्टचक्षुषी विनष्टचक्षूंषि
द्वितीयाविनष्टचक्षुः विनष्टचक्षुषी विनष्टचक्षूंषि
तृतीयाविनष्टचक्षुषा विनष्टचक्षुर्भ्याम् विनष्टचक्षुर्भिः
चतुर्थीविनष्टचक्षुषे विनष्टचक्षुर्भ्याम् विनष्टचक्षुर्भ्यः
पञ्चमीविनष्टचक्षुषः विनष्टचक्षुर्भ्याम् विनष्टचक्षुर्भ्यः
षष्ठीविनष्टचक्षुषः विनष्टचक्षुषोः विनष्टचक्षुषाम्
सप्तमीविनष्टचक्षुषि विनष्टचक्षुषोः विनष्टचक्षुःषु

समास विनष्टचक्षुस्

अव्यय ॰विनष्टचक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria