सुबन्तावली ?विमूढसञ्ज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमाविमूढसञ्ज्ञम् विमूढसञ्ज्ञे विमूढसञ्ज्ञानि
सम्बोधनम्विमूढसञ्ज्ञ विमूढसञ्ज्ञे विमूढसञ्ज्ञानि
द्वितीयाविमूढसञ्ज्ञम् विमूढसञ्ज्ञे विमूढसञ्ज्ञानि
तृतीयाविमूढसञ्ज्ञेन विमूढसञ्ज्ञाभ्याम् विमूढसञ्ज्ञैः
चतुर्थीविमूढसञ्ज्ञाय विमूढसञ्ज्ञाभ्याम् विमूढसञ्ज्ञेभ्यः
पञ्चमीविमूढसञ्ज्ञात् विमूढसञ्ज्ञाभ्याम् विमूढसञ्ज्ञेभ्यः
षष्ठीविमूढसञ्ज्ञस्य विमूढसञ्ज्ञयोः विमूढसञ्ज्ञानाम्
सप्तमीविमूढसञ्ज्ञे विमूढसञ्ज्ञयोः विमूढसञ्ज्ञेषु

समास विमूढसञ्ज्ञ

अव्यय ॰विमूढसञ्ज्ञम् ॰विमूढसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria