Declension table of ?vimuktācārya

Deva

MasculineSingularDualPlural
Nominativevimuktācāryaḥ vimuktācāryau vimuktācāryāḥ
Vocativevimuktācārya vimuktācāryau vimuktācāryāḥ
Accusativevimuktācāryam vimuktācāryau vimuktācāryān
Instrumentalvimuktācāryeṇa vimuktācāryābhyām vimuktācāryaiḥ vimuktācāryebhiḥ
Dativevimuktācāryāya vimuktācāryābhyām vimuktācāryebhyaḥ
Ablativevimuktācāryāt vimuktācāryābhyām vimuktācāryebhyaḥ
Genitivevimuktācāryasya vimuktācāryayoḥ vimuktācāryāṇām
Locativevimuktācārye vimuktācāryayoḥ vimuktācāryeṣu

Compound vimuktācārya -

Adverb -vimuktācāryam -vimuktācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria