Declension table of ?vimukhatva

Deva

NeuterSingularDualPlural
Nominativevimukhatvam vimukhatve vimukhatvāni
Vocativevimukhatva vimukhatve vimukhatvāni
Accusativevimukhatvam vimukhatve vimukhatvāni
Instrumentalvimukhatvena vimukhatvābhyām vimukhatvaiḥ
Dativevimukhatvāya vimukhatvābhyām vimukhatvebhyaḥ
Ablativevimukhatvāt vimukhatvābhyām vimukhatvebhyaḥ
Genitivevimukhatvasya vimukhatvayoḥ vimukhatvānām
Locativevimukhatve vimukhatvayoḥ vimukhatveṣu

Compound vimukhatva -

Adverb -vimukhatvam -vimukhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria