Declension table of ?vimoktavyā

Deva

FeminineSingularDualPlural
Nominativevimoktavyā vimoktavye vimoktavyāḥ
Vocativevimoktavye vimoktavye vimoktavyāḥ
Accusativevimoktavyām vimoktavye vimoktavyāḥ
Instrumentalvimoktavyayā vimoktavyābhyām vimoktavyābhiḥ
Dativevimoktavyāyai vimoktavyābhyām vimoktavyābhyaḥ
Ablativevimoktavyāyāḥ vimoktavyābhyām vimoktavyābhyaḥ
Genitivevimoktavyāyāḥ vimoktavyayoḥ vimoktavyānām
Locativevimoktavyāyām vimoktavyayoḥ vimoktavyāsu

Adverb -vimoktavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria