Declension table of ?vimoktavya

Deva

MasculineSingularDualPlural
Nominativevimoktavyaḥ vimoktavyau vimoktavyāḥ
Vocativevimoktavya vimoktavyau vimoktavyāḥ
Accusativevimoktavyam vimoktavyau vimoktavyān
Instrumentalvimoktavyena vimoktavyābhyām vimoktavyaiḥ vimoktavyebhiḥ
Dativevimoktavyāya vimoktavyābhyām vimoktavyebhyaḥ
Ablativevimoktavyāt vimoktavyābhyām vimoktavyebhyaḥ
Genitivevimoktavyasya vimoktavyayoḥ vimoktavyānām
Locativevimoktavye vimoktavyayoḥ vimoktavyeṣu

Compound vimoktavya -

Adverb -vimoktavyam -vimoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria