Declension table of ?vimokṣin

Deva

MasculineSingularDualPlural
Nominativevimokṣī vimokṣiṇau vimokṣiṇaḥ
Vocativevimokṣin vimokṣiṇau vimokṣiṇaḥ
Accusativevimokṣiṇam vimokṣiṇau vimokṣiṇaḥ
Instrumentalvimokṣiṇā vimokṣibhyām vimokṣibhiḥ
Dativevimokṣiṇe vimokṣibhyām vimokṣibhyaḥ
Ablativevimokṣiṇaḥ vimokṣibhyām vimokṣibhyaḥ
Genitivevimokṣiṇaḥ vimokṣiṇoḥ vimokṣiṇām
Locativevimokṣiṇi vimokṣiṇoḥ vimokṣiṣu

Compound vimokṣi -

Adverb -vimokṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria