Declension table of ?vimokṣiṇī

Deva

FeminineSingularDualPlural
Nominativevimokṣiṇī vimokṣiṇyau vimokṣiṇyaḥ
Vocativevimokṣiṇi vimokṣiṇyau vimokṣiṇyaḥ
Accusativevimokṣiṇīm vimokṣiṇyau vimokṣiṇīḥ
Instrumentalvimokṣiṇyā vimokṣiṇībhyām vimokṣiṇībhiḥ
Dativevimokṣiṇyai vimokṣiṇībhyām vimokṣiṇībhyaḥ
Ablativevimokṣiṇyāḥ vimokṣiṇībhyām vimokṣiṇībhyaḥ
Genitivevimokṣiṇyāḥ vimokṣiṇyoḥ vimokṣiṇīnām
Locativevimokṣiṇyām vimokṣiṇyoḥ vimokṣiṇīṣu

Compound vimokṣiṇi - vimokṣiṇī -

Adverb -vimokṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria