Declension table of ?vimokṣaṇā

Deva

FeminineSingularDualPlural
Nominativevimokṣaṇā vimokṣaṇe vimokṣaṇāḥ
Vocativevimokṣaṇe vimokṣaṇe vimokṣaṇāḥ
Accusativevimokṣaṇām vimokṣaṇe vimokṣaṇāḥ
Instrumentalvimokṣaṇayā vimokṣaṇābhyām vimokṣaṇābhiḥ
Dativevimokṣaṇāyai vimokṣaṇābhyām vimokṣaṇābhyaḥ
Ablativevimokṣaṇāyāḥ vimokṣaṇābhyām vimokṣaṇābhyaḥ
Genitivevimokṣaṇāyāḥ vimokṣaṇayoḥ vimokṣaṇānām
Locativevimokṣaṇāyām vimokṣaṇayoḥ vimokṣaṇāsu

Adverb -vimokṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria