Declension table of vimohana

Deva

MasculineSingularDualPlural
Nominativevimohanaḥ vimohanau vimohanāḥ
Vocativevimohana vimohanau vimohanāḥ
Accusativevimohanam vimohanau vimohanān
Instrumentalvimohanena vimohanābhyām vimohanaiḥ vimohanebhiḥ
Dativevimohanāya vimohanābhyām vimohanebhyaḥ
Ablativevimohanāt vimohanābhyām vimohanebhyaḥ
Genitivevimohanasya vimohanayoḥ vimohanānām
Locativevimohane vimohanayoḥ vimohaneṣu

Compound vimohana -

Adverb -vimohanam -vimohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria