सुबन्तावली ?विमोहद

Roma

पुमान्एकद्विबहु
प्रथमाविमोहदः विमोहदौ विमोहदाः
सम्बोधनम्विमोहद विमोहदौ विमोहदाः
द्वितीयाविमोहदम् विमोहदौ विमोहदान्
तृतीयाविमोहदेन विमोहदाभ्याम् विमोहदैः विमोहदेभिः
चतुर्थीविमोहदाय विमोहदाभ्याम् विमोहदेभ्यः
पञ्चमीविमोहदात् विमोहदाभ्याम् विमोहदेभ्यः
षष्ठीविमोहदस्य विमोहदयोः विमोहदानाम्
सप्तमीविमोहदे विमोहदयोः विमोहदेषु

समास विमोहद

अव्यय ॰विमोहदम् ॰विमोहदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria