Declension table of ?vimocita

Deva

MasculineSingularDualPlural
Nominativevimocitaḥ vimocitau vimocitāḥ
Vocativevimocita vimocitau vimocitāḥ
Accusativevimocitam vimocitau vimocitān
Instrumentalvimocitena vimocitābhyām vimocitaiḥ vimocitebhiḥ
Dativevimocitāya vimocitābhyām vimocitebhyaḥ
Ablativevimocitāt vimocitābhyām vimocitebhyaḥ
Genitivevimocitasya vimocitayoḥ vimocitānām
Locativevimocite vimocitayoḥ vimociteṣu

Compound vimocita -

Adverb -vimocitam -vimocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria