Declension table of ?vimlāpana

Deva

NeuterSingularDualPlural
Nominativevimlāpanam vimlāpane vimlāpanāni
Vocativevimlāpana vimlāpane vimlāpanāni
Accusativevimlāpanam vimlāpane vimlāpanāni
Instrumentalvimlāpanena vimlāpanābhyām vimlāpanaiḥ
Dativevimlāpanāya vimlāpanābhyām vimlāpanebhyaḥ
Ablativevimlāpanāt vimlāpanābhyām vimlāpanebhyaḥ
Genitivevimlāpanasya vimlāpanayoḥ vimlāpanānām
Locativevimlāpane vimlāpanayoḥ vimlāpaneṣu

Compound vimlāpana -

Adverb -vimlāpanam -vimlāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria