Declension table of ?vimitā

Deva

FeminineSingularDualPlural
Nominativevimitā vimite vimitāḥ
Vocativevimite vimite vimitāḥ
Accusativevimitām vimite vimitāḥ
Instrumentalvimitayā vimitābhyām vimitābhiḥ
Dativevimitāyai vimitābhyām vimitābhyaḥ
Ablativevimitāyāḥ vimitābhyām vimitābhyaḥ
Genitivevimitāyāḥ vimitayoḥ vimitānām
Locativevimitāyām vimitayoḥ vimitāsu

Adverb -vimitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria