Declension table of ?vimarśita

Deva

NeuterSingularDualPlural
Nominativevimarśitam vimarśite vimarśitāni
Vocativevimarśita vimarśite vimarśitāni
Accusativevimarśitam vimarśite vimarśitāni
Instrumentalvimarśitena vimarśitābhyām vimarśitaiḥ
Dativevimarśitāya vimarśitābhyām vimarśitebhyaḥ
Ablativevimarśitāt vimarśitābhyām vimarśitebhyaḥ
Genitivevimarśitasya vimarśitayoḥ vimarśitānām
Locativevimarśite vimarśitayoḥ vimarśiteṣu

Compound vimarśita -

Adverb -vimarśitam -vimarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria