Declension table of ?vimarśavādin

Deva

MasculineSingularDualPlural
Nominativevimarśavādī vimarśavādinau vimarśavādinaḥ
Vocativevimarśavādin vimarśavādinau vimarśavādinaḥ
Accusativevimarśavādinam vimarśavādinau vimarśavādinaḥ
Instrumentalvimarśavādinā vimarśavādibhyām vimarśavādibhiḥ
Dativevimarśavādine vimarśavādibhyām vimarśavādibhyaḥ
Ablativevimarśavādinaḥ vimarśavādibhyām vimarśavādibhyaḥ
Genitivevimarśavādinaḥ vimarśavādinoḥ vimarśavādinām
Locativevimarśavādini vimarśavādinoḥ vimarśavādiṣu

Compound vimarśavādi -

Adverb -vimarśavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria