Declension table of ?vimarśāṅga

Deva

NeuterSingularDualPlural
Nominativevimarśāṅgam vimarśāṅge vimarśāṅgāni
Vocativevimarśāṅga vimarśāṅge vimarśāṅgāni
Accusativevimarśāṅgam vimarśāṅge vimarśāṅgāni
Instrumentalvimarśāṅgena vimarśāṅgābhyām vimarśāṅgaiḥ
Dativevimarśāṅgāya vimarśāṅgābhyām vimarśāṅgebhyaḥ
Ablativevimarśāṅgāt vimarśāṅgābhyām vimarśāṅgebhyaḥ
Genitivevimarśāṅgasya vimarśāṅgayoḥ vimarśāṅgānām
Locativevimarśāṅge vimarśāṅgayoḥ vimarśāṅgeṣu

Compound vimarśāṅga -

Adverb -vimarśāṅgam -vimarśāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria