Declension table of ?vimardin

Deva

MasculineSingularDualPlural
Nominativevimardī vimardinau vimardinaḥ
Vocativevimardin vimardinau vimardinaḥ
Accusativevimardinam vimardinau vimardinaḥ
Instrumentalvimardinā vimardibhyām vimardibhiḥ
Dativevimardine vimardibhyām vimardibhyaḥ
Ablativevimardinaḥ vimardibhyām vimardibhyaḥ
Genitivevimardinaḥ vimardinoḥ vimardinām
Locativevimardini vimardinoḥ vimardiṣu

Compound vimardi -

Adverb -vimardi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria