सुबन्तावली विमर्दक

Roma

पुमान्एकद्विबहु
प्रथमाविमर्दकः विमर्दकौ विमर्दकाः
सम्बोधनम्विमर्दक विमर्दकौ विमर्दकाः
द्वितीयाविमर्दकम् विमर्दकौ विमर्दकान्
तृतीयाविमर्दकेन विमर्दकाभ्याम् विमर्दकैः विमर्दकेभिः
चतुर्थीविमर्दकाय विमर्दकाभ्याम् विमर्दकेभ्यः
पञ्चमीविमर्दकात् विमर्दकाभ्याम् विमर्दकेभ्यः
षष्ठीविमर्दकस्य विमर्दकयोः विमर्दकानाम्
सप्तमीविमर्दके विमर्दकयोः विमर्दकेषु

समास विमर्दक

अव्यय ॰विमर्दकम् ॰विमर्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria