सुबन्तावली ?विमनायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविमनायिष्यन्ती विमनायिष्यन्त्यौ विमनायिष्यन्त्यः
सम्बोधनम्विमनायिष्यन्ति विमनायिष्यन्त्यौ विमनायिष्यन्त्यः
द्वितीयाविमनायिष्यन्तीम् विमनायिष्यन्त्यौ विमनायिष्यन्तीः
तृतीयाविमनायिष्यन्त्या विमनायिष्यन्तीभ्याम् विमनायिष्यन्तीभिः
चतुर्थीविमनायिष्यन्त्यै विमनायिष्यन्तीभ्याम् विमनायिष्यन्तीभ्यः
पञ्चमीविमनायिष्यन्त्याः विमनायिष्यन्तीभ्याम् विमनायिष्यन्तीभ्यः
षष्ठीविमनायिष्यन्त्याः विमनायिष्यन्त्योः विमनायिष्यन्तीनाम्
सप्तमीविमनायिष्यन्त्याम् विमनायिष्यन्त्योः विमनायिष्यन्तीषु

समास विमनायिष्यन्ति विमनायिष्यन्ती

अव्यय ॰विमनायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria