सुबन्तावली ?विमनायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाविमनायिष्यमाणः विमनायिष्यमाणौ विमनायिष्यमाणाः
सम्बोधनम्विमनायिष्यमाण विमनायिष्यमाणौ विमनायिष्यमाणाः
द्वितीयाविमनायिष्यमाणम् विमनायिष्यमाणौ विमनायिष्यमाणान्
तृतीयाविमनायिष्यमाणेन विमनायिष्यमाणाभ्याम् विमनायिष्यमाणैः विमनायिष्यमाणेभिः
चतुर्थीविमनायिष्यमाणाय विमनायिष्यमाणाभ्याम् विमनायिष्यमाणेभ्यः
पञ्चमीविमनायिष्यमाणात् विमनायिष्यमाणाभ्याम् विमनायिष्यमाणेभ्यः
षष्ठीविमनायिष्यमाणस्य विमनायिष्यमाणयोः विमनायिष्यमाणानाम्
सप्तमीविमनायिष्यमाणे विमनायिष्यमाणयोः विमनायिष्यमाणेषु

समास विमनायिष्यमाण

अव्यय ॰विमनायिष्यमाणम् ॰विमनायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria