सुबन्तावली ?विमलश्रीगर्भ

Roma

पुमान्एकद्विबहु
प्रथमाविमलश्रीगर्भः विमलश्रीगर्भौ विमलश्रीगर्भाः
सम्बोधनम्विमलश्रीगर्भ विमलश्रीगर्भौ विमलश्रीगर्भाः
द्वितीयाविमलश्रीगर्भम् विमलश्रीगर्भौ विमलश्रीगर्भान्
तृतीयाविमलश्रीगर्भेण विमलश्रीगर्भाभ्याम् विमलश्रीगर्भैः विमलश्रीगर्भेभिः
चतुर्थीविमलश्रीगर्भाय विमलश्रीगर्भाभ्याम् विमलश्रीगर्भेभ्यः
पञ्चमीविमलश्रीगर्भात् विमलश्रीगर्भाभ्याम् विमलश्रीगर्भेभ्यः
षष्ठीविमलश्रीगर्भस्य विमलश्रीगर्भयोः विमलश्रीगर्भाणाम्
सप्तमीविमलश्रीगर्भे विमलश्रीगर्भयोः विमलश्रीगर्भेषु

समास विमलश्रीगर्भ

अव्यय ॰विमलश्रीगर्भम् ॰विमलश्रीगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria