सुबन्तावली ?विमलपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाविमलपुरम् विमलपुरे विमलपुराणि
सम्बोधनम्विमलपुर विमलपुरे विमलपुराणि
द्वितीयाविमलपुरम् विमलपुरे विमलपुराणि
तृतीयाविमलपुरेण विमलपुराभ्याम् विमलपुरैः
चतुर्थीविमलपुराय विमलपुराभ्याम् विमलपुरेभ्यः
पञ्चमीविमलपुरात् विमलपुराभ्याम् विमलपुरेभ्यः
षष्ठीविमलपुरस्य विमलपुरयोः विमलपुराणाम्
सप्तमीविमलपुरे विमलपुरयोः विमलपुरेषु

समास विमलपुर

अव्यय ॰विमलपुरम् ॰विमलपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria