सुबन्तावली ?विमलप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाविमलप्रभः विमलप्रभौ विमलप्रभाः
सम्बोधनम्विमलप्रभ विमलप्रभौ विमलप्रभाः
द्वितीयाविमलप्रभम् विमलप्रभौ विमलप्रभान्
तृतीयाविमलप्रभेण विमलप्रभाभ्याम् विमलप्रभैः विमलप्रभेभिः
चतुर्थीविमलप्रभाय विमलप्रभाभ्याम् विमलप्रभेभ्यः
पञ्चमीविमलप्रभात् विमलप्रभाभ्याम् विमलप्रभेभ्यः
षष्ठीविमलप्रभस्य विमलप्रभयोः विमलप्रभाणाम्
सप्तमीविमलप्रभे विमलप्रभयोः विमलप्रभेषु

समास विमलप्रभ

अव्यय ॰विमलप्रभम् ॰विमलप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria