सुबन्तावली ?विमलपिण्डक

Roma

पुमान्एकद्विबहु
प्रथमाविमलपिण्डकः विमलपिण्डकौ विमलपिण्डकाः
सम्बोधनम्विमलपिण्डक विमलपिण्डकौ विमलपिण्डकाः
द्वितीयाविमलपिण्डकम् विमलपिण्डकौ विमलपिण्डकान्
तृतीयाविमलपिण्डकेन विमलपिण्डकाभ्याम् विमलपिण्डकैः विमलपिण्डकेभिः
चतुर्थीविमलपिण्डकाय विमलपिण्डकाभ्याम् विमलपिण्डकेभ्यः
पञ्चमीविमलपिण्डकात् विमलपिण्डकाभ्याम् विमलपिण्डकेभ्यः
षष्ठीविमलपिण्डकस्य विमलपिण्डकयोः विमलपिण्डकानाम्
सप्तमीविमलपिण्डके विमलपिण्डकयोः विमलपिण्डकेषु

समास विमलपिण्डक

अव्यय ॰विमलपिण्डकम् ॰विमलपिण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria