सुबन्तावली ?विमलमित्र

Roma

पुमान्एकद्विबहु
प्रथमाविमलमित्रः विमलमित्रौ विमलमित्राः
सम्बोधनम्विमलमित्र विमलमित्रौ विमलमित्राः
द्वितीयाविमलमित्रम् विमलमित्रौ विमलमित्रान्
तृतीयाविमलमित्रेण विमलमित्राभ्याम् विमलमित्रैः विमलमित्रेभिः
चतुर्थीविमलमित्राय विमलमित्राभ्याम् विमलमित्रेभ्यः
पञ्चमीविमलमित्रात् विमलमित्राभ्याम् विमलमित्रेभ्यः
षष्ठीविमलमित्रस्य विमलमित्रयोः विमलमित्राणाम्
सप्तमीविमलमित्रे विमलमित्रयोः विमलमित्रेषु

समास विमलमित्र

अव्यय ॰विमलमित्रम् ॰विमलमित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria