सुबन्तावली ?विमलभद्र

Roma

पुमान्एकद्विबहु
प्रथमाविमलभद्रः विमलभद्रौ विमलभद्राः
सम्बोधनम्विमलभद्र विमलभद्रौ विमलभद्राः
द्वितीयाविमलभद्रम् विमलभद्रौ विमलभद्रान्
तृतीयाविमलभद्रेण विमलभद्राभ्याम् विमलभद्रैः विमलभद्रेभिः
चतुर्थीविमलभद्राय विमलभद्राभ्याम् विमलभद्रेभ्यः
पञ्चमीविमलभद्रात् विमलभद्राभ्याम् विमलभद्रेभ्यः
षष्ठीविमलभद्रस्य विमलभद्रयोः विमलभद्राणाम्
सप्तमीविमलभद्रे विमलभद्रयोः विमलभद्रेषु

समास विमलभद्र

अव्यय ॰विमलभद्रम् ॰विमलभद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria