Declension table of ?vimalārthakā

Deva

FeminineSingularDualPlural
Nominativevimalārthakā vimalārthake vimalārthakāḥ
Vocativevimalārthake vimalārthake vimalārthakāḥ
Accusativevimalārthakām vimalārthake vimalārthakāḥ
Instrumentalvimalārthakayā vimalārthakābhyām vimalārthakābhiḥ
Dativevimalārthakāyai vimalārthakābhyām vimalārthakābhyaḥ
Ablativevimalārthakāyāḥ vimalārthakābhyām vimalārthakābhyaḥ
Genitivevimalārthakāyāḥ vimalārthakayoḥ vimalārthakānām
Locativevimalārthakāyām vimalārthakayoḥ vimalārthakāsu

Adverb -vimalārthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria