Declension table of ?vimalāpā

Deva

FeminineSingularDualPlural
Nominativevimalāpā vimalāpe vimalāpāḥ
Vocativevimalāpe vimalāpe vimalāpāḥ
Accusativevimalāpām vimalāpe vimalāpāḥ
Instrumentalvimalāpayā vimalāpābhyām vimalāpābhiḥ
Dativevimalāpāyai vimalāpābhyām vimalāpābhyaḥ
Ablativevimalāpāyāḥ vimalāpābhyām vimalāpābhyaḥ
Genitivevimalāpāyāḥ vimalāpayoḥ vimalāpānām
Locativevimalāpāyām vimalāpayoḥ vimalāpāsu

Adverb -vimalāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria