Declension table of ?vimalānana

Deva

NeuterSingularDualPlural
Nominativevimalānanam vimalānane vimalānanāni
Vocativevimalānana vimalānane vimalānanāni
Accusativevimalānanam vimalānane vimalānanāni
Instrumentalvimalānanena vimalānanābhyām vimalānanaiḥ
Dativevimalānanāya vimalānanābhyām vimalānanebhyaḥ
Ablativevimalānanāt vimalānanābhyām vimalānanebhyaḥ
Genitivevimalānanasya vimalānanayoḥ vimalānanānām
Locativevimalānane vimalānanayoḥ vimalānaneṣu

Compound vimalānana -

Adverb -vimalānanam -vimalānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria