Declension table of ?vimalākṣī

Deva

FeminineSingularDualPlural
Nominativevimalākṣī vimalākṣyau vimalākṣyaḥ
Vocativevimalākṣi vimalākṣyau vimalākṣyaḥ
Accusativevimalākṣīm vimalākṣyau vimalākṣīḥ
Instrumentalvimalākṣyā vimalākṣībhyām vimalākṣībhiḥ
Dativevimalākṣyai vimalākṣībhyām vimalākṣībhyaḥ
Ablativevimalākṣyāḥ vimalākṣībhyām vimalākṣībhyaḥ
Genitivevimalākṣyāḥ vimalākṣyoḥ vimalākṣīṇām
Locativevimalākṣyām vimalākṣyoḥ vimalākṣīṣu

Compound vimalākṣi - vimalākṣī -

Adverb -vimalākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria