सुबन्तावली ?विमज्जान्त्र

Roma

पुमान्एकद्विबहु
प्रथमाविमज्जान्त्रः विमज्जान्त्रौ विमज्जान्त्राः
सम्बोधनम्विमज्जान्त्र विमज्जान्त्रौ विमज्जान्त्राः
द्वितीयाविमज्जान्त्रम् विमज्जान्त्रौ विमज्जान्त्रान्
तृतीयाविमज्जान्त्रेण विमज्जान्त्राभ्याम् विमज्जान्त्रैः विमज्जान्त्रेभिः
चतुर्थीविमज्जान्त्राय विमज्जान्त्राभ्याम् विमज्जान्त्रेभ्यः
पञ्चमीविमज्जान्त्रात् विमज्जान्त्राभ्याम् विमज्जान्त्रेभ्यः
षष्ठीविमज्जान्त्रस्य विमज्जान्त्रयोः विमज्जान्त्राणाम्
सप्तमीविमज्जान्त्रे विमज्जान्त्रयोः विमज्जान्त्रेषु

समास विमज्जान्त्र

अव्यय ॰विमज्जान्त्रम् ॰विमज्जान्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria