Declension table of ?vimātavyā

Deva

FeminineSingularDualPlural
Nominativevimātavyā vimātavye vimātavyāḥ
Vocativevimātavye vimātavye vimātavyāḥ
Accusativevimātavyām vimātavye vimātavyāḥ
Instrumentalvimātavyayā vimātavyābhyām vimātavyābhiḥ
Dativevimātavyāyai vimātavyābhyām vimātavyābhyaḥ
Ablativevimātavyāyāḥ vimātavyābhyām vimātavyābhyaḥ
Genitivevimātavyāyāḥ vimātavyayoḥ vimātavyānām
Locativevimātavyāyām vimātavyayoḥ vimātavyāsu

Adverb -vimātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria