Declension table of ?vimārjana

Deva

NeuterSingularDualPlural
Nominativevimārjanam vimārjane vimārjanāni
Vocativevimārjana vimārjane vimārjanāni
Accusativevimārjanam vimārjane vimārjanāni
Instrumentalvimārjanena vimārjanābhyām vimārjanaiḥ
Dativevimārjanāya vimārjanābhyām vimārjanebhyaḥ
Ablativevimārjanāt vimārjanābhyām vimārjanebhyaḥ
Genitivevimārjanasya vimārjanayoḥ vimārjanānām
Locativevimārjane vimārjanayoḥ vimārjaneṣu

Compound vimārjana -

Adverb -vimārjanam -vimārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria