सुबन्तावली ?विमार्गग

Roma

पुमान्एकद्विबहु
प्रथमाविमार्गगः विमार्गगौ विमार्गगाः
सम्बोधनम्विमार्गग विमार्गगौ विमार्गगाः
द्वितीयाविमार्गगम् विमार्गगौ विमार्गगान्
तृतीयाविमार्गगेण विमार्गगाभ्याम् विमार्गगैः विमार्गगेभिः
चतुर्थीविमार्गगाय विमार्गगाभ्याम् विमार्गगेभ्यः
पञ्चमीविमार्गगात् विमार्गगाभ्याम् विमार्गगेभ्यः
षष्ठीविमार्गगस्य विमार्गगयोः विमार्गगाणाम्
सप्तमीविमार्गगे विमार्गगयोः विमार्गगेषु

समास विमार्गग

अव्यय ॰विमार्गगम् ॰विमार्गगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria