सुबन्तावली ?विमार्गदृष्टि

Roma

पुमान्एकद्विबहु
प्रथमाविमार्गदृष्टिः विमार्गदृष्टी विमार्गदृष्टयः
सम्बोधनम्विमार्गदृष्टे विमार्गदृष्टी विमार्गदृष्टयः
द्वितीयाविमार्गदृष्टिम् विमार्गदृष्टी विमार्गदृष्टीन्
तृतीयाविमार्गदृष्टिना विमार्गदृष्टिभ्याम् विमार्गदृष्टिभिः
चतुर्थीविमार्गदृष्टये विमार्गदृष्टिभ्याम् विमार्गदृष्टिभ्यः
पञ्चमीविमार्गदृष्टेः विमार्गदृष्टिभ्याम् विमार्गदृष्टिभ्यः
षष्ठीविमार्गदृष्टेः विमार्गदृष्ट्योः विमार्गदृष्टीनाम्
सप्तमीविमार्गदृष्टौ विमार्गदृष्ट्योः विमार्गदृष्टिषु

समास विमार्गदृष्टि

अव्यय ॰विमार्गदृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria