Declension table of ?vimānacyuta

Deva

MasculineSingularDualPlural
Nominativevimānacyutaḥ vimānacyutau vimānacyutāḥ
Vocativevimānacyuta vimānacyutau vimānacyutāḥ
Accusativevimānacyutam vimānacyutau vimānacyutān
Instrumentalvimānacyutena vimānacyutābhyām vimānacyutaiḥ vimānacyutebhiḥ
Dativevimānacyutāya vimānacyutābhyām vimānacyutebhyaḥ
Ablativevimānacyutāt vimānacyutābhyām vimānacyutebhyaḥ
Genitivevimānacyutasya vimānacyutayoḥ vimānacyutānām
Locativevimānacyute vimānacyutayoḥ vimānacyuteṣu

Compound vimānacyuta -

Adverb -vimānacyutam -vimānacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria