Declension table of ?vimṛśyakārin

Deva

NeuterSingularDualPlural
Nominativevimṛśyakāri vimṛśyakāriṇī vimṛśyakārīṇi
Vocativevimṛśyakārin vimṛśyakāri vimṛśyakāriṇī vimṛśyakārīṇi
Accusativevimṛśyakāri vimṛśyakāriṇī vimṛśyakārīṇi
Instrumentalvimṛśyakāriṇā vimṛśyakāribhyām vimṛśyakāribhiḥ
Dativevimṛśyakāriṇe vimṛśyakāribhyām vimṛśyakāribhyaḥ
Ablativevimṛśyakāriṇaḥ vimṛśyakāribhyām vimṛśyakāribhyaḥ
Genitivevimṛśyakāriṇaḥ vimṛśyakāriṇoḥ vimṛśyakāriṇām
Locativevimṛśyakāriṇi vimṛśyakāriṇoḥ vimṛśyakāriṣu

Compound vimṛśyakāri -

Adverb -vimṛśyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria