Declension table of ?vimṛśyakāriṇī

Deva

FeminineSingularDualPlural
Nominativevimṛśyakāriṇī vimṛśyakāriṇyau vimṛśyakāriṇyaḥ
Vocativevimṛśyakāriṇi vimṛśyakāriṇyau vimṛśyakāriṇyaḥ
Accusativevimṛśyakāriṇīm vimṛśyakāriṇyau vimṛśyakāriṇīḥ
Instrumentalvimṛśyakāriṇyā vimṛśyakāriṇībhyām vimṛśyakāriṇībhiḥ
Dativevimṛśyakāriṇyai vimṛśyakāriṇībhyām vimṛśyakāriṇībhyaḥ
Ablativevimṛśyakāriṇyāḥ vimṛśyakāriṇībhyām vimṛśyakāriṇībhyaḥ
Genitivevimṛśyakāriṇyāḥ vimṛśyakāriṇyoḥ vimṛśyakāriṇīnām
Locativevimṛśyakāriṇyām vimṛśyakāriṇyoḥ vimṛśyakāriṇīṣu

Compound vimṛśyakāriṇi - vimṛśyakāriṇī -

Adverb -vimṛśyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria