Declension table of ?vimṛditadhvajā

Deva

FeminineSingularDualPlural
Nominativevimṛditadhvajā vimṛditadhvaje vimṛditadhvajāḥ
Vocativevimṛditadhvaje vimṛditadhvaje vimṛditadhvajāḥ
Accusativevimṛditadhvajām vimṛditadhvaje vimṛditadhvajāḥ
Instrumentalvimṛditadhvajayā vimṛditadhvajābhyām vimṛditadhvajābhiḥ
Dativevimṛditadhvajāyai vimṛditadhvajābhyām vimṛditadhvajābhyaḥ
Ablativevimṛditadhvajāyāḥ vimṛditadhvajābhyām vimṛditadhvajābhyaḥ
Genitivevimṛditadhvajāyāḥ vimṛditadhvajayoḥ vimṛditadhvajānām
Locativevimṛditadhvajāyām vimṛditadhvajayoḥ vimṛditadhvajāsu

Adverb -vimṛditadhvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria