Declension table of ?vimṛditadhvaja

Deva

NeuterSingularDualPlural
Nominativevimṛditadhvajam vimṛditadhvaje vimṛditadhvajāni
Vocativevimṛditadhvaja vimṛditadhvaje vimṛditadhvajāni
Accusativevimṛditadhvajam vimṛditadhvaje vimṛditadhvajāni
Instrumentalvimṛditadhvajena vimṛditadhvajābhyām vimṛditadhvajaiḥ
Dativevimṛditadhvajāya vimṛditadhvajābhyām vimṛditadhvajebhyaḥ
Ablativevimṛditadhvajāt vimṛditadhvajābhyām vimṛditadhvajebhyaḥ
Genitivevimṛditadhvajasya vimṛditadhvajayoḥ vimṛditadhvajānām
Locativevimṛditadhvaje vimṛditadhvajayoḥ vimṛditadhvajeṣu

Compound vimṛditadhvaja -

Adverb -vimṛditadhvajam -vimṛditadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria