Declension table of ?vimṛditadhvaja

Deva

MasculineSingularDualPlural
Nominativevimṛditadhvajaḥ vimṛditadhvajau vimṛditadhvajāḥ
Vocativevimṛditadhvaja vimṛditadhvajau vimṛditadhvajāḥ
Accusativevimṛditadhvajam vimṛditadhvajau vimṛditadhvajān
Instrumentalvimṛditadhvajena vimṛditadhvajābhyām vimṛditadhvajaiḥ vimṛditadhvajebhiḥ
Dativevimṛditadhvajāya vimṛditadhvajābhyām vimṛditadhvajebhyaḥ
Ablativevimṛditadhvajāt vimṛditadhvajābhyām vimṛditadhvajebhyaḥ
Genitivevimṛditadhvajasya vimṛditadhvajayoḥ vimṛditadhvajānām
Locativevimṛditadhvaje vimṛditadhvajayoḥ vimṛditadhvajeṣu

Compound vimṛditadhvaja -

Adverb -vimṛditadhvajam -vimṛditadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria