Declension table of ?vilyamāna

Deva

NeuterSingularDualPlural
Nominativevilyamānam vilyamāne vilyamānāni
Vocativevilyamāna vilyamāne vilyamānāni
Accusativevilyamānam vilyamāne vilyamānāni
Instrumentalvilyamānena vilyamānābhyām vilyamānaiḥ
Dativevilyamānāya vilyamānābhyām vilyamānebhyaḥ
Ablativevilyamānāt vilyamānābhyām vilyamānebhyaḥ
Genitivevilyamānasya vilyamānayoḥ vilyamānānām
Locativevilyamāne vilyamānayoḥ vilyamāneṣu

Compound vilyamāna -

Adverb -vilyamānam -vilyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria