सुबन्तावली ?विलुप्तपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाविलुप्तपूर्वः विलुप्तपूर्वौ विलुप्तपूर्वाः
सम्बोधनम्विलुप्तपूर्व विलुप्तपूर्वौ विलुप्तपूर्वाः
द्वितीयाविलुप्तपूर्वम् विलुप्तपूर्वौ विलुप्तपूर्वान्
तृतीयाविलुप्तपूर्वेण विलुप्तपूर्वाभ्याम् विलुप्तपूर्वैः विलुप्तपूर्वेभिः
चतुर्थीविलुप्तपूर्वाय विलुप्तपूर्वाभ्याम् विलुप्तपूर्वेभ्यः
पञ्चमीविलुप्तपूर्वात् विलुप्तपूर्वाभ्याम् विलुप्तपूर्वेभ्यः
षष्ठीविलुप्तपूर्वस्य विलुप्तपूर्वयोः विलुप्तपूर्वाणाम्
सप्तमीविलुप्तपूर्वे विलुप्तपूर्वयोः विलुप्तपूर्वेषु

समास विलुप्तपूर्व

अव्यय ॰विलुप्तपूर्वम् ॰विलुप्तपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria