सुबन्तावली ?विलोमरसन

Roma

पुमान्एकद्विबहु
प्रथमाविलोमरसनः विलोमरसनौ विलोमरसनाः
सम्बोधनम्विलोमरसन विलोमरसनौ विलोमरसनाः
द्वितीयाविलोमरसनम् विलोमरसनौ विलोमरसनान्
तृतीयाविलोमरसनेन विलोमरसनाभ्याम् विलोमरसनैः विलोमरसनेभिः
चतुर्थीविलोमरसनाय विलोमरसनाभ्याम् विलोमरसनेभ्यः
पञ्चमीविलोमरसनात् विलोमरसनाभ्याम् विलोमरसनेभ्यः
षष्ठीविलोमरसनस्य विलोमरसनयोः विलोमरसनानाम्
सप्तमीविलोमरसने विलोमरसनयोः विलोमरसनेषु

समास विलोमरसन

अव्यय ॰विलोमरसनम् ॰विलोमरसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria