Declension table of ?vilitavat

Deva

NeuterSingularDualPlural
Nominativevilitavat vilitavantī vilitavatī vilitavanti
Vocativevilitavat vilitavantī vilitavatī vilitavanti
Accusativevilitavat vilitavantī vilitavatī vilitavanti
Instrumentalvilitavatā vilitavadbhyām vilitavadbhiḥ
Dativevilitavate vilitavadbhyām vilitavadbhyaḥ
Ablativevilitavataḥ vilitavadbhyām vilitavadbhyaḥ
Genitivevilitavataḥ vilitavatoḥ vilitavatām
Locativevilitavati vilitavatoḥ vilitavatsu

Adverb -vilitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria