Declension table of ?vilitavat

Deva

MasculineSingularDualPlural
Nominativevilitavān vilitavantau vilitavantaḥ
Vocativevilitavan vilitavantau vilitavantaḥ
Accusativevilitavantam vilitavantau vilitavataḥ
Instrumentalvilitavatā vilitavadbhyām vilitavadbhiḥ
Dativevilitavate vilitavadbhyām vilitavadbhyaḥ
Ablativevilitavataḥ vilitavadbhyām vilitavadbhyaḥ
Genitivevilitavataḥ vilitavatoḥ vilitavatām
Locativevilitavati vilitavatoḥ vilitavatsu

Compound vilitavat -

Adverb -vilitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria