Declension table of ?vilita

Deva

NeuterSingularDualPlural
Nominativevilitam vilite vilitāni
Vocativevilita vilite vilitāni
Accusativevilitam vilite vilitāni
Instrumentalvilitena vilitābhyām vilitaiḥ
Dativevilitāya vilitābhyām vilitebhyaḥ
Ablativevilitāt vilitābhyām vilitebhyaḥ
Genitivevilitasya vilitayoḥ vilitānām
Locativevilite vilitayoḥ viliteṣu

Compound vilita -

Adverb -vilitam -vilitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria